Definify.com

Definition 2024


स्वरित

स्वरित

Sanskrit

Adjective

स्वरित (svarita)

  1. caused to sound
  2. sounded, having an accent, accentuated
  3. added, admixed

Declension

Masculine a-stem declension of स्वरित
Nom. sg. स्वरितः (svaritaḥ)
Gen. sg. स्वरितस्य (svaritasya)
Singular Dual Plural
Nominative स्वरितः (svaritaḥ) स्वरितौ (svaritau) स्वरिताः (svaritāḥ)
Vocative स्वरित (svarita) स्वरितौ (svaritau) स्वरिताः (svaritāḥ)
Accusative स्वरितम् (svaritam) स्वरितौ (svaritau) स्वरितान् (svaritān)
Instrumental स्वरितेन (svaritena) स्वरिताभ्याम् (svaritābhyām) स्वरितैः (svaritaiḥ)
Dative स्वरिताय (svaritāya) स्वरिताभ्याम् (svaritābhyām) स्वरितेभ्यः (svaritebhyaḥ)
Ablative स्वरितात् (svaritāt) स्वरिताभ्याम् (svaritābhyām) स्वरितेभ्यः (svaritebhyaḥ)
Genitive स्वरितस्य (svaritasya) स्वरितयोः (svaritayoḥ) स्वरितानाम् (svaritānām)
Locative स्वरिते (svarite) स्वरितयोः (svaritayoḥ) स्वरितेषु (svariteṣu)
Feminine ā-stem declension of स्वरित
Nom. sg. स्वरिता (svaritā)
Gen. sg. स्वरितायाः (svaritāyāḥ)
Singular Dual Plural
Nominative स्वरिता (svaritā) स्वरिते (svarite) स्वरिताः (svaritāḥ)
Vocative स्वरिते (svarite) स्वरिते (svarite) स्वरिताः (svaritāḥ)
Accusative स्वरिताम् (svaritām) स्वरिते (svarite) स्वरिताः (svaritāḥ)
Instrumental स्वरितया (svaritayā) स्वरिताभ्याम् (svaritābhyām) स्वरिताभिः (svaritābhiḥ)
Dative स्वरितायै (svaritāyai) स्वरिताभ्याम् (svaritābhyām) स्वरिताभ्यः (svaritābhyaḥ)
Ablative स्वरितायाः (svaritāyāḥ) स्वरिताभ्याम् (svaritābhyām) स्वरिताभ्यः (svaritābhyaḥ)
Genitive स्वरितायाः (svaritāyāḥ) स्वरितयोः (svaritayoḥ) स्वरितानाम् (svaritānām)
Locative स्वरितायाम् (svaritāyām) स्वरितयोः (svaritayoḥ) स्वरितासु (svaritāsu)
Neuter a-stem declension of स्वरित
Nom. sg. स्वरितम् (svaritam)
Gen. sg. स्वरितस्य (svaritasya)
Singular Dual Plural
Nominative स्वरितम् (svaritam) स्वरिते (svarite) स्वरितानि (svaritāni)
Vocative स्वरित (svarita) स्वरिते (svarite) स्वरितानि (svaritāni)
Accusative स्वरितम् (svaritam) स्वरिते (svarite) स्वरितानि (svaritāni)
Instrumental स्वरितेन (svaritena) स्वरिताभ्याम् (svaritābhyām) स्वरितैः (svaritaiḥ)
Dative स्वरिता (svaritā) स्वरिताभ्याम् (svaritābhyām) स्वरितेभ्यः (svaritebhyaḥ)
Ablative स्वरितात् (svaritāt) स्वरिताभ्याम् (svaritābhyām) स्वरितेभ्यः (svaritebhyaḥ)
Genitive स्वरितस्य (svaritasya) स्वरितयोः (svaritayoḥ) स्वरितानाम् (svaritānām)
Locative स्वरिते (svarite) स्वरितयोः (svaritayoḥ) स्वरितेषु (svariteṣu)

Noun

स्वरित (svarita) m, n

  1. the svarita accent

Declension

Masculine a-stem declension of स्वरित
Nom. sg. स्वरितः (svaritaḥ)
Gen. sg. स्वरितस्य (svaritasya)
Singular Dual Plural
Nominative स्वरितः (svaritaḥ) स्वरितौ (svaritau) स्वरिताः (svaritāḥ)
Vocative स्वरित (svarita) स्वरितौ (svaritau) स्वरिताः (svaritāḥ)
Accusative स्वरितम् (svaritam) स्वरितौ (svaritau) स्वरितान् (svaritān)
Instrumental स्वरितेन (svaritena) स्वरिताभ्याम् (svaritābhyām) स्वरितैः (svaritaiḥ)
Dative स्वरिताय (svaritāya) स्वरिताभ्याम् (svaritābhyām) स्वरितेभ्यः (svaritebhyaḥ)
Ablative स्वरितात् (svaritāt) स्वरिताभ्याम् (svaritābhyām) स्वरितेभ्यः (svaritebhyaḥ)
Genitive स्वरितस्य (svaritasya) स्वरितयोः (svaritayoḥ) स्वरितानाम् (svaritānām)
Locative स्वरिते (svarite) स्वरितयोः (svaritayoḥ) स्वरितेषु (svariteṣu)
Neuter a-stem declension of स्वरित
Nom. sg. स्वरितम् (svaritam)
Gen. sg. स्वरितस्य (svaritasya)
Singular Dual Plural
Nominative स्वरितम् (svaritam) स्वरिते (svarite) स्वरितानि (svaritāni)
Vocative स्वरित (svarita) स्वरिते (svarite) स्वरितानि (svaritāni)
Accusative स्वरितम् (svaritam) स्वरिते (svarite) स्वरितानि (svaritāni)
Instrumental स्वरितेन (svaritena) स्वरिताभ्याम् (svaritābhyām) स्वरितैः (svaritaiḥ)
Dative स्वरिता (svaritā) स्वरिताभ्याम् (svaritābhyām) स्वरितेभ्यः (svaritebhyaḥ)
Ablative स्वरितात् (svaritāt) स्वरिताभ्याम् (svaritābhyām) स्वरितेभ्यः (svaritebhyaḥ)
Genitive स्वरितस्य (svaritasya) स्वरितयोः (svaritayoḥ) स्वरितानाम् (svaritānām)
Locative स्वरिते (svarite) स्वरितयोः (svaritayoḥ) स्वरितेषु (svariteṣu)