Definify.com

Definition 2024


सहित

सहित

Sanskrit

Adjective

सहित (sahita)

  1. borne, endured, supported
  2. =संहित (saṃhita), joined, conjoined, united (in dual: "both together"; plural [also with सर्वे (sarve)]: "all together")
  3. accompanied or attended by, associated or connected with, possessed of (instrumental or compound)
  4. attached or cleaving to
  5. being quite near
  6. (astronomy) being in conjunction with (instrumental, or compound)

Declension

Masculine a-stem declension of सहित
Nom. sg. सहितः (sahitaḥ)
Gen. sg. सहितस्य (sahitasya)
Singular Dual Plural
Nominative सहितः (sahitaḥ) सहितौ (sahitau) सहिताः (sahitāḥ)
Vocative सहित (sahita) सहितौ (sahitau) सहिताः (sahitāḥ)
Accusative सहितम् (sahitam) सहितौ (sahitau) सहितान् (sahitān)
Instrumental सहितेन (sahitena) सहिताभ्याम् (sahitābhyām) सहितैः (sahitaiḥ)
Dative सहिताय (sahitāya) सहिताभ्याम् (sahitābhyām) सहितेभ्यः (sahitebhyaḥ)
Ablative सहितात् (sahitāt) सहिताभ्याम् (sahitābhyām) सहितेभ्यः (sahitebhyaḥ)
Genitive सहितस्य (sahitasya) सहितयोः (sahitayoḥ) सहितानाम् (sahitānām)
Locative सहिते (sahite) सहितयोः (sahitayoḥ) सहितेषु (sahiteṣu)
Feminine ā-stem declension of सहित
Nom. sg. सहिता (sahitā)
Gen. sg. सहितायाः (sahitāyāḥ)
Singular Dual Plural
Nominative सहिता (sahitā) सहिते (sahite) सहिताः (sahitāḥ)
Vocative सहिते (sahite) सहिते (sahite) सहिताः (sahitāḥ)
Accusative सहिताम् (sahitām) सहिते (sahite) सहिताः (sahitāḥ)
Instrumental सहितया (sahitayā) सहिताभ्याम् (sahitābhyām) सहिताभिः (sahitābhiḥ)
Dative सहितायै (sahitāyai) सहिताभ्याम् (sahitābhyām) सहिताभ्यः (sahitābhyaḥ)
Ablative सहितायाः (sahitāyāḥ) सहिताभ्याम् (sahitābhyām) सहिताभ्यः (sahitābhyaḥ)
Genitive सहितायाः (sahitāyāḥ) सहितयोः (sahitayoḥ) सहितानाम् (sahitānām)
Locative सहितायाम् (sahitāyām) सहितयोः (sahitayoḥ) सहितासु (sahitāsu)
Neuter a-stem declension of सहित
Nom. sg. सहितम् (sahitam)
Gen. sg. सहितस्य (sahitasya)
Singular Dual Plural
Nominative सहितम् (sahitam) सहिते (sahite) सहितानि (sahitāni)
Vocative सहित (sahita) सहिते (sahite) सहितानि (sahitāni)
Accusative सहितम् (sahitam) सहिते (sahite) सहितानि (sahitāni)
Instrumental सहितेन (sahitena) सहिताभ्याम् (sahitābhyām) सहितैः (sahitaiḥ)
Dative सहिता (sahitā) सहिताभ्याम् (sahitābhyām) सहितेभ्यः (sahitebhyaḥ)
Ablative सहितात् (sahitāt) सहिताभ्याम् (sahitābhyām) सहितेभ्यः (sahitebhyaḥ)
Genitive सहितस्य (sahitasya) सहितयोः (sahitayoḥ) सहितानाम् (sahitānām)
Locative सहिते (sahite) सहितयोः (sahitayoḥ) सहितेषु (sahiteṣu)

Adverb

सहित (sahita)

  1. near, close by
    सहितम् (sahitam)together, along with

Noun

सहित (sahita) n

  1. a bow weighing 300 palas

Declension

Neuter a-stem declension of सहित
Nom. sg. सहितम् (sahitam)
Gen. sg. सहितस्य (sahitasya)
Singular Dual Plural
Nominative सहितम् (sahitam) सहिते (sahite) सहितानि (sahitāni)
Vocative सहित (sahita) सहिते (sahite) सहितानि (sahitāni)
Accusative सहितम् (sahitam) सहिते (sahite) सहितानि (sahitāni)
Instrumental सहितेन (sahitena) सहिताभ्याम् (sahitābhyām) सहितैः (sahitaiḥ)
Dative सहिता (sahitā) सहिताभ्याम् (sahitābhyām) सहितेभ्यः (sahitebhyaḥ)
Ablative सहितात् (sahitāt) सहिताभ्याम् (sahitābhyām) सहितेभ्यः (sahitebhyaḥ)
Genitive सहितस्य (sahitasya) सहितयोः (sahitayoḥ) सहितानाम् (sahitānām)
Locative सहिते (sahite) सहितयोः (sahitayoḥ) सहितेषु (sahiteṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 1193