Definify.com

Definition 2024


नप्तृ

नप्तृ

Sanskrit

Noun

नप्तृ (náptṛ) m

  1. grandson

Declension

Masculine ṛ-stem declension of नप्तृ
Nom. sg. नप्ता (naptā)
Gen. sg. नप्तुः (naptuḥ)
Singular Dual Plural
Nominative नप्ता (naptā) नप्तारौ (naptārau) नप्तारः (naptāraḥ)
Vocative नप्तर् (naptar) नप्तारौ (naptārau) नप्तारः (naptāraḥ)
Accusative नप्तारम् (naptāram) नप्तारौ (naptārau) नप्तॄन् (naptṝn)
Instrumental नप्त्रा (naptrā) नप्तृभ्याम् (naptṛbhyām) नप्तृभिः (naptṛbhiḥ)
Dative नप्त्रे (naptre) नप्तृभ्याम् (naptṛbhyām) नप्तृभ्यः (naptṛbhyaḥ)
Ablative नप्तुः (naptuḥ) नप्तृभ्याम् (naptṛbhyām) नप्तृभ्यः (naptṛbhyaḥ)
Genitive नप्तुः (naptuḥ) नप्त्रोः (naptroḥ) नप्तॄणाम् (naptṝṇām)
Locative नप्तरि (naptari) नप्त्रोः (naptroḥ) नप्तृषु (naptṛṣu)